Declension table of ?vedasaṃsthita

Deva

NeuterSingularDualPlural
Nominativevedasaṃsthitam vedasaṃsthite vedasaṃsthitāni
Vocativevedasaṃsthita vedasaṃsthite vedasaṃsthitāni
Accusativevedasaṃsthitam vedasaṃsthite vedasaṃsthitāni
Instrumentalvedasaṃsthitena vedasaṃsthitābhyām vedasaṃsthitaiḥ
Dativevedasaṃsthitāya vedasaṃsthitābhyām vedasaṃsthitebhyaḥ
Ablativevedasaṃsthitāt vedasaṃsthitābhyām vedasaṃsthitebhyaḥ
Genitivevedasaṃsthitasya vedasaṃsthitayoḥ vedasaṃsthitānām
Locativevedasaṃsthite vedasaṃsthitayoḥ vedasaṃsthiteṣu

Compound vedasaṃsthita -

Adverb -vedasaṃsthitam -vedasaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria