Declension table of ?vedasaṃsthita

Deva

MasculineSingularDualPlural
Nominativevedasaṃsthitaḥ vedasaṃsthitau vedasaṃsthitāḥ
Vocativevedasaṃsthita vedasaṃsthitau vedasaṃsthitāḥ
Accusativevedasaṃsthitam vedasaṃsthitau vedasaṃsthitān
Instrumentalvedasaṃsthitena vedasaṃsthitābhyām vedasaṃsthitaiḥ vedasaṃsthitebhiḥ
Dativevedasaṃsthitāya vedasaṃsthitābhyām vedasaṃsthitebhyaḥ
Ablativevedasaṃsthitāt vedasaṃsthitābhyām vedasaṃsthitebhyaḥ
Genitivevedasaṃsthitasya vedasaṃsthitayoḥ vedasaṃsthitānām
Locativevedasaṃsthite vedasaṃsthitayoḥ vedasaṃsthiteṣu

Compound vedasaṃsthita -

Adverb -vedasaṃsthitam -vedasaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria