Declension table of ?vedasannyāsa

Deva

MasculineSingularDualPlural
Nominativevedasannyāsaḥ vedasannyāsau vedasannyāsāḥ
Vocativevedasannyāsa vedasannyāsau vedasannyāsāḥ
Accusativevedasannyāsam vedasannyāsau vedasannyāsān
Instrumentalvedasannyāsena vedasannyāsābhyām vedasannyāsaiḥ vedasannyāsebhiḥ
Dativevedasannyāsāya vedasannyāsābhyām vedasannyāsebhyaḥ
Ablativevedasannyāsāt vedasannyāsābhyām vedasannyāsebhyaḥ
Genitivevedasannyāsasya vedasannyāsayoḥ vedasannyāsānām
Locativevedasannyāse vedasannyāsayoḥ vedasannyāseṣu

Compound vedasannyāsa -

Adverb -vedasannyāsam -vedasannyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria