Declension table of ?vedarakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevedarakṣaṇam vedarakṣaṇe vedarakṣaṇāni
Vocativevedarakṣaṇa vedarakṣaṇe vedarakṣaṇāni
Accusativevedarakṣaṇam vedarakṣaṇe vedarakṣaṇāni
Instrumentalvedarakṣaṇena vedarakṣaṇābhyām vedarakṣaṇaiḥ
Dativevedarakṣaṇāya vedarakṣaṇābhyām vedarakṣaṇebhyaḥ
Ablativevedarakṣaṇāt vedarakṣaṇābhyām vedarakṣaṇebhyaḥ
Genitivevedarakṣaṇasya vedarakṣaṇayoḥ vedarakṣaṇānām
Locativevedarakṣaṇe vedarakṣaṇayoḥ vedarakṣaṇeṣu

Compound vedarakṣaṇa -

Adverb -vedarakṣaṇam -vedarakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria