Declension table of ?vedarahasya

Deva

NeuterSingularDualPlural
Nominativevedarahasyam vedarahasye vedarahasyāni
Vocativevedarahasya vedarahasye vedarahasyāni
Accusativevedarahasyam vedarahasye vedarahasyāni
Instrumentalvedarahasyena vedarahasyābhyām vedarahasyaiḥ
Dativevedarahasyāya vedarahasyābhyām vedarahasyebhyaḥ
Ablativevedarahasyāt vedarahasyābhyām vedarahasyebhyaḥ
Genitivevedarahasyasya vedarahasyayoḥ vedarahasyānām
Locativevedarahasye vedarahasyayoḥ vedarahasyeṣu

Compound vedarahasya -

Adverb -vedarahasyam -vedarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria