Declension table of ?vedarāśikṛtastotra

Deva

NeuterSingularDualPlural
Nominativevedarāśikṛtastotram vedarāśikṛtastotre vedarāśikṛtastotrāṇi
Vocativevedarāśikṛtastotra vedarāśikṛtastotre vedarāśikṛtastotrāṇi
Accusativevedarāśikṛtastotram vedarāśikṛtastotre vedarāśikṛtastotrāṇi
Instrumentalvedarāśikṛtastotreṇa vedarāśikṛtastotrābhyām vedarāśikṛtastotraiḥ
Dativevedarāśikṛtastotrāya vedarāśikṛtastotrābhyām vedarāśikṛtastotrebhyaḥ
Ablativevedarāśikṛtastotrāt vedarāśikṛtastotrābhyām vedarāśikṛtastotrebhyaḥ
Genitivevedarāśikṛtastotrasya vedarāśikṛtastotrayoḥ vedarāśikṛtastotrāṇām
Locativevedarāśikṛtastotre vedarāśikṛtastotrayoḥ vedarāśikṛtastotreṣu

Compound vedarāśikṛtastotra -

Adverb -vedarāśikṛtastotram -vedarāśikṛtastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria