Declension table of ?vedarāśi

Deva

MasculineSingularDualPlural
Nominativevedarāśiḥ vedarāśī vedarāśayaḥ
Vocativevedarāśe vedarāśī vedarāśayaḥ
Accusativevedarāśim vedarāśī vedarāśīn
Instrumentalvedarāśinā vedarāśibhyām vedarāśibhiḥ
Dativevedarāśaye vedarāśibhyām vedarāśibhyaḥ
Ablativevedarāśeḥ vedarāśibhyām vedarāśibhyaḥ
Genitivevedarāśeḥ vedarāśyoḥ vedarāśīnām
Locativevedarāśau vedarāśyoḥ vedarāśiṣu

Compound vedarāśi -

Adverb -vedarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria