Declension table of ?vedapravāda

Deva

MasculineSingularDualPlural
Nominativevedapravādaḥ vedapravādau vedapravādāḥ
Vocativevedapravāda vedapravādau vedapravādāḥ
Accusativevedapravādam vedapravādau vedapravādān
Instrumentalvedapravādena vedapravādābhyām vedapravādaiḥ vedapravādebhiḥ
Dativevedapravādāya vedapravādābhyām vedapravādebhyaḥ
Ablativevedapravādāt vedapravādābhyām vedapravādebhyaḥ
Genitivevedapravādasya vedapravādayoḥ vedapravādānām
Locativevedapravāde vedapravādayoḥ vedapravādeṣu

Compound vedapravāda -

Adverb -vedapravādam -vedapravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria