Declension table of ?vedaprakāśa

Deva

MasculineSingularDualPlural
Nominativevedaprakāśaḥ vedaprakāśau vedaprakāśāḥ
Vocativevedaprakāśa vedaprakāśau vedaprakāśāḥ
Accusativevedaprakāśam vedaprakāśau vedaprakāśān
Instrumentalvedaprakāśena vedaprakāśābhyām vedaprakāśaiḥ vedaprakāśebhiḥ
Dativevedaprakāśāya vedaprakāśābhyām vedaprakāśebhyaḥ
Ablativevedaprakāśāt vedaprakāśābhyām vedaprakāśebhyaḥ
Genitivevedaprakāśasya vedaprakāśayoḥ vedaprakāśānām
Locativevedaprakāśe vedaprakāśayoḥ vedaprakāśeṣu

Compound vedaprakāśa -

Adverb -vedaprakāśam -vedaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria