Declension table of ?vedapradāna

Deva

NeuterSingularDualPlural
Nominativevedapradānam vedapradāne vedapradānāni
Vocativevedapradāna vedapradāne vedapradānāni
Accusativevedapradānam vedapradāne vedapradānāni
Instrumentalvedapradānena vedapradānābhyām vedapradānaiḥ
Dativevedapradānāya vedapradānābhyām vedapradānebhyaḥ
Ablativevedapradānāt vedapradānābhyām vedapradānebhyaḥ
Genitivevedapradānasya vedapradānayoḥ vedapradānānām
Locativevedapradāne vedapradānayoḥ vedapradāneṣu

Compound vedapradāna -

Adverb -vedapradānam -vedapradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria