Declension table of ?vedapārāyaṇavidhi

Deva

MasculineSingularDualPlural
Nominativevedapārāyaṇavidhiḥ vedapārāyaṇavidhī vedapārāyaṇavidhayaḥ
Vocativevedapārāyaṇavidhe vedapārāyaṇavidhī vedapārāyaṇavidhayaḥ
Accusativevedapārāyaṇavidhim vedapārāyaṇavidhī vedapārāyaṇavidhīn
Instrumentalvedapārāyaṇavidhinā vedapārāyaṇavidhibhyām vedapārāyaṇavidhibhiḥ
Dativevedapārāyaṇavidhaye vedapārāyaṇavidhibhyām vedapārāyaṇavidhibhyaḥ
Ablativevedapārāyaṇavidheḥ vedapārāyaṇavidhibhyām vedapārāyaṇavidhibhyaḥ
Genitivevedapārāyaṇavidheḥ vedapārāyaṇavidhyoḥ vedapārāyaṇavidhīnām
Locativevedapārāyaṇavidhau vedapārāyaṇavidhyoḥ vedapārāyaṇavidhiṣu

Compound vedapārāyaṇavidhi -

Adverb -vedapārāyaṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria