Declension table of ?vedapādaśivastotra

Deva

NeuterSingularDualPlural
Nominativevedapādaśivastotram vedapādaśivastotre vedapādaśivastotrāṇi
Vocativevedapādaśivastotra vedapādaśivastotre vedapādaśivastotrāṇi
Accusativevedapādaśivastotram vedapādaśivastotre vedapādaśivastotrāṇi
Instrumentalvedapādaśivastotreṇa vedapādaśivastotrābhyām vedapādaśivastotraiḥ
Dativevedapādaśivastotrāya vedapādaśivastotrābhyām vedapādaśivastotrebhyaḥ
Ablativevedapādaśivastotrāt vedapādaśivastotrābhyām vedapādaśivastotrebhyaḥ
Genitivevedapādaśivastotrasya vedapādaśivastotrayoḥ vedapādaśivastotrāṇām
Locativevedapādaśivastotre vedapādaśivastotrayoḥ vedapādaśivastotreṣu

Compound vedapādaśivastotra -

Adverb -vedapādaśivastotram -vedapādaśivastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria