Declension table of ?vedapādastotra

Deva

NeuterSingularDualPlural
Nominativevedapādastotram vedapādastotre vedapādastotrāṇi
Vocativevedapādastotra vedapādastotre vedapādastotrāṇi
Accusativevedapādastotram vedapādastotre vedapādastotrāṇi
Instrumentalvedapādastotreṇa vedapādastotrābhyām vedapādastotraiḥ
Dativevedapādastotrāya vedapādastotrābhyām vedapādastotrebhyaḥ
Ablativevedapādastotrāt vedapādastotrābhyām vedapādastotrebhyaḥ
Genitivevedapādastotrasya vedapādastotrayoḥ vedapādastotrāṇām
Locativevedapādastotre vedapādastotrayoḥ vedapādastotreṣu

Compound vedapādastotra -

Adverb -vedapādastotram -vedapādastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria