Declension table of ?vedapāṭhinī

Deva

FeminineSingularDualPlural
Nominativevedapāṭhinī vedapāṭhinyau vedapāṭhinyaḥ
Vocativevedapāṭhini vedapāṭhinyau vedapāṭhinyaḥ
Accusativevedapāṭhinīm vedapāṭhinyau vedapāṭhinīḥ
Instrumentalvedapāṭhinyā vedapāṭhinībhyām vedapāṭhinībhiḥ
Dativevedapāṭhinyai vedapāṭhinībhyām vedapāṭhinībhyaḥ
Ablativevedapāṭhinyāḥ vedapāṭhinībhyām vedapāṭhinībhyaḥ
Genitivevedapāṭhinyāḥ vedapāṭhinyoḥ vedapāṭhinīnām
Locativevedapāṭhinyām vedapāṭhinyoḥ vedapāṭhinīṣu

Compound vedapāṭhini - vedapāṭhinī -

Adverb -vedapāṭhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria