Declension table of ?vedapāṭhin

Deva

MasculineSingularDualPlural
Nominativevedapāṭhī vedapāṭhinau vedapāṭhinaḥ
Vocativevedapāṭhin vedapāṭhinau vedapāṭhinaḥ
Accusativevedapāṭhinam vedapāṭhinau vedapāṭhinaḥ
Instrumentalvedapāṭhinā vedapāṭhibhyām vedapāṭhibhiḥ
Dativevedapāṭhine vedapāṭhibhyām vedapāṭhibhyaḥ
Ablativevedapāṭhinaḥ vedapāṭhibhyām vedapāṭhibhyaḥ
Genitivevedapāṭhinaḥ vedapāṭhinoḥ vedapāṭhinām
Locativevedapāṭhini vedapāṭhinoḥ vedapāṭhiṣu

Compound vedapāṭhi -

Adverb -vedapāṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria