Declension table of ?vedapāṭhakā

Deva

FeminineSingularDualPlural
Nominativevedapāṭhakā vedapāṭhake vedapāṭhakāḥ
Vocativevedapāṭhake vedapāṭhake vedapāṭhakāḥ
Accusativevedapāṭhakām vedapāṭhake vedapāṭhakāḥ
Instrumentalvedapāṭhakayā vedapāṭhakābhyām vedapāṭhakābhiḥ
Dativevedapāṭhakāyai vedapāṭhakābhyām vedapāṭhakābhyaḥ
Ablativevedapāṭhakāyāḥ vedapāṭhakābhyām vedapāṭhakābhyaḥ
Genitivevedapāṭhakāyāḥ vedapāṭhakayoḥ vedapāṭhakānām
Locativevedapāṭhakāyām vedapāṭhakayoḥ vedapāṭhakāsu

Adverb -vedapāṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria