Declension table of ?vedapāṭha

Deva

MasculineSingularDualPlural
Nominativevedapāṭhaḥ vedapāṭhau vedapāṭhāḥ
Vocativevedapāṭha vedapāṭhau vedapāṭhāḥ
Accusativevedapāṭham vedapāṭhau vedapāṭhān
Instrumentalvedapāṭhena vedapāṭhābhyām vedapāṭhaiḥ vedapāṭhebhiḥ
Dativevedapāṭhāya vedapāṭhābhyām vedapāṭhebhyaḥ
Ablativevedapāṭhāt vedapāṭhābhyām vedapāṭhebhyaḥ
Genitivevedapāṭhasya vedapāṭhayoḥ vedapāṭhānām
Locativevedapāṭhe vedapāṭhayoḥ vedapāṭheṣu

Compound vedapāṭha -

Adverb -vedapāṭham -vedapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria