Declension table of ?vedanīyatva

Deva

NeuterSingularDualPlural
Nominativevedanīyatvam vedanīyatve vedanīyatvāni
Vocativevedanīyatva vedanīyatve vedanīyatvāni
Accusativevedanīyatvam vedanīyatve vedanīyatvāni
Instrumentalvedanīyatvena vedanīyatvābhyām vedanīyatvaiḥ
Dativevedanīyatvāya vedanīyatvābhyām vedanīyatvebhyaḥ
Ablativevedanīyatvāt vedanīyatvābhyām vedanīyatvebhyaḥ
Genitivevedanīyatvasya vedanīyatvayoḥ vedanīyatvānām
Locativevedanīyatve vedanīyatvayoḥ vedanīyatveṣu

Compound vedanīyatva -

Adverb -vedanīyatvam -vedanīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria