Declension table of ?vedanīyatā

Deva

FeminineSingularDualPlural
Nominativevedanīyatā vedanīyate vedanīyatāḥ
Vocativevedanīyate vedanīyate vedanīyatāḥ
Accusativevedanīyatām vedanīyate vedanīyatāḥ
Instrumentalvedanīyatayā vedanīyatābhyām vedanīyatābhiḥ
Dativevedanīyatāyai vedanīyatābhyām vedanīyatābhyaḥ
Ablativevedanīyatāyāḥ vedanīyatābhyām vedanīyatābhyaḥ
Genitivevedanīyatāyāḥ vedanīyatayoḥ vedanīyatānām
Locativevedanīyatāyām vedanīyatayoḥ vedanīyatāsu

Adverb -vedanīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria