Declension table of vedanīya

Deva

NeuterSingularDualPlural
Nominativevedanīyam vedanīye vedanīyāni
Vocativevedanīya vedanīye vedanīyāni
Accusativevedanīyam vedanīye vedanīyāni
Instrumentalvedanīyena vedanīyābhyām vedanīyaiḥ
Dativevedanīyāya vedanīyābhyām vedanīyebhyaḥ
Ablativevedanīyāt vedanīyābhyām vedanīyebhyaḥ
Genitivevedanīyasya vedanīyayoḥ vedanīyānām
Locativevedanīye vedanīyayoḥ vedanīyeṣu

Compound vedanīya -

Adverb -vedanīyam -vedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria