Declension table of ?vedanī

Deva

FeminineSingularDualPlural
Nominativevedanī vedanyau vedanyaḥ
Vocativevedani vedanyau vedanyaḥ
Accusativevedanīm vedanyau vedanīḥ
Instrumentalvedanyā vedanībhyām vedanībhiḥ
Dativevedanyai vedanībhyām vedanībhyaḥ
Ablativevedanyāḥ vedanībhyām vedanībhyaḥ
Genitivevedanyāḥ vedanyoḥ vedanīnām
Locativevedanyām vedanyoḥ vedanīṣu

Compound vedani - vedanī -

Adverb -vedani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria