Declension table of ?vedanidhi

Deva

MasculineSingularDualPlural
Nominativevedanidhiḥ vedanidhī vedanidhayaḥ
Vocativevedanidhe vedanidhī vedanidhayaḥ
Accusativevedanidhim vedanidhī vedanidhīn
Instrumentalvedanidhinā vedanidhibhyām vedanidhibhiḥ
Dativevedanidhaye vedanidhibhyām vedanidhibhyaḥ
Ablativevedanidheḥ vedanidhibhyām vedanidhibhyaḥ
Genitivevedanidheḥ vedanidhyoḥ vedanidhīnām
Locativevedanidhau vedanidhyoḥ vedanidhiṣu

Compound vedanidhi -

Adverb -vedanidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria