Declension table of ?vedanāvatā

Deva

FeminineSingularDualPlural
Nominativevedanāvatā vedanāvate vedanāvatāḥ
Vocativevedanāvate vedanāvate vedanāvatāḥ
Accusativevedanāvatām vedanāvate vedanāvatāḥ
Instrumentalvedanāvatayā vedanāvatābhyām vedanāvatābhiḥ
Dativevedanāvatāyai vedanāvatābhyām vedanāvatābhyaḥ
Ablativevedanāvatāyāḥ vedanāvatābhyām vedanāvatābhyaḥ
Genitivevedanāvatāyāḥ vedanāvatayoḥ vedanāvatānām
Locativevedanāvatāyām vedanāvatayoḥ vedanāvatāsu

Adverb -vedanāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria