Declension table of vedanāvat

Deva

NeuterSingularDualPlural
Nominativevedanāvat vedanāvantī vedanāvatī vedanāvanti
Vocativevedanāvat vedanāvantī vedanāvatī vedanāvanti
Accusativevedanāvat vedanāvantī vedanāvatī vedanāvanti
Instrumentalvedanāvatā vedanāvadbhyām vedanāvadbhiḥ
Dativevedanāvate vedanāvadbhyām vedanāvadbhyaḥ
Ablativevedanāvataḥ vedanāvadbhyām vedanāvadbhyaḥ
Genitivevedanāvataḥ vedanāvatoḥ vedanāvatām
Locativevedanāvati vedanāvatoḥ vedanāvatsu

Adverb -vedanāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria