Declension table of ?vedanāda

Deva

MasculineSingularDualPlural
Nominativevedanādaḥ vedanādau vedanādāḥ
Vocativevedanāda vedanādau vedanādāḥ
Accusativevedanādam vedanādau vedanādān
Instrumentalvedanādena vedanādābhyām vedanādaiḥ vedanādebhiḥ
Dativevedanādāya vedanādābhyām vedanādebhyaḥ
Ablativevedanādāt vedanādābhyām vedanādebhyaḥ
Genitivevedanādasya vedanādayoḥ vedanādānām
Locativevedanāde vedanādayoḥ vedanādeṣu

Compound vedanāda -

Adverb -vedanādam -vedanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria