Declension table of vedanā

Deva

FeminineSingularDualPlural
Nominativevedanā vedane vedanāḥ
Vocativevedane vedane vedanāḥ
Accusativevedanām vedane vedanāḥ
Instrumentalvedanayā vedanābhyām vedanābhiḥ
Dativevedanāyai vedanābhyām vedanābhyaḥ
Ablativevedanāyāḥ vedanābhyām vedanābhyaḥ
Genitivevedanāyāḥ vedanayoḥ vedanānām
Locativevedanāyām vedanayoḥ vedanāsu

Adverb -vedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria