Declension table of ?vedana

Deva

MasculineSingularDualPlural
Nominativevedanaḥ vedanau vedanāḥ
Vocativevedana vedanau vedanāḥ
Accusativevedanam vedanau vedanān
Instrumentalvedanena vedanābhyām vedanaiḥ vedanebhiḥ
Dativevedanāya vedanābhyām vedanebhyaḥ
Ablativevedanāt vedanābhyām vedanebhyaḥ
Genitivevedanasya vedanayoḥ vedanānām
Locativevedane vedanayoḥ vedaneṣu

Compound vedana -

Adverb -vedanam -vedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria