Declension table of ?vedamūlā

Deva

FeminineSingularDualPlural
Nominativevedamūlā vedamūle vedamūlāḥ
Vocativevedamūle vedamūle vedamūlāḥ
Accusativevedamūlām vedamūle vedamūlāḥ
Instrumentalvedamūlayā vedamūlābhyām vedamūlābhiḥ
Dativevedamūlāyai vedamūlābhyām vedamūlābhyaḥ
Ablativevedamūlāyāḥ vedamūlābhyām vedamūlābhyaḥ
Genitivevedamūlāyāḥ vedamūlayoḥ vedamūlānām
Locativevedamūlāyām vedamūlayoḥ vedamūlāsu

Adverb -vedamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria