Declension table of ?vedamūla

Deva

NeuterSingularDualPlural
Nominativevedamūlam vedamūle vedamūlāni
Vocativevedamūla vedamūle vedamūlāni
Accusativevedamūlam vedamūle vedamūlāni
Instrumentalvedamūlena vedamūlābhyām vedamūlaiḥ
Dativevedamūlāya vedamūlābhyām vedamūlebhyaḥ
Ablativevedamūlāt vedamūlābhyām vedamūlebhyaḥ
Genitivevedamūlasya vedamūlayoḥ vedamūlānām
Locativevedamūle vedamūlayoḥ vedamūleṣu

Compound vedamūla -

Adverb -vedamūlam -vedamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria