Declension table of ?vedamayī

Deva

FeminineSingularDualPlural
Nominativevedamayī vedamayyau vedamayyaḥ
Vocativevedamayi vedamayyau vedamayyaḥ
Accusativevedamayīm vedamayyau vedamayīḥ
Instrumentalvedamayyā vedamayībhyām vedamayībhiḥ
Dativevedamayyai vedamayībhyām vedamayībhyaḥ
Ablativevedamayyāḥ vedamayībhyām vedamayībhyaḥ
Genitivevedamayyāḥ vedamayyoḥ vedamayīnām
Locativevedamayyām vedamayyoḥ vedamayīṣu

Compound vedamayi - vedamayī -

Adverb -vedamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria