Declension table of ?vedamaya

Deva

NeuterSingularDualPlural
Nominativevedamayam vedamaye vedamayāni
Vocativevedamaya vedamaye vedamayāni
Accusativevedamayam vedamaye vedamayāni
Instrumentalvedamayena vedamayābhyām vedamayaiḥ
Dativevedamayāya vedamayābhyām vedamayebhyaḥ
Ablativevedamayāt vedamayābhyām vedamayebhyaḥ
Genitivevedamayasya vedamayayoḥ vedamayānām
Locativevedamaye vedamayayoḥ vedamayeṣu

Compound vedamaya -

Adverb -vedamayam -vedamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria