Declension table of ?vedamaya

Deva

MasculineSingularDualPlural
Nominativevedamayaḥ vedamayau vedamayāḥ
Vocativevedamaya vedamayau vedamayāḥ
Accusativevedamayam vedamayau vedamayān
Instrumentalvedamayena vedamayābhyām vedamayaiḥ vedamayebhiḥ
Dativevedamayāya vedamayābhyām vedamayebhyaḥ
Ablativevedamayāt vedamayābhyām vedamayebhyaḥ
Genitivevedamayasya vedamayayoḥ vedamayānām
Locativevedamaye vedamayayoḥ vedamayeṣu

Compound vedamaya -

Adverb -vedamayam -vedamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria