Declension table of ?vedamantrārthadīpikā

Deva

FeminineSingularDualPlural
Nominativevedamantrārthadīpikā vedamantrārthadīpike vedamantrārthadīpikāḥ
Vocativevedamantrārthadīpike vedamantrārthadīpike vedamantrārthadīpikāḥ
Accusativevedamantrārthadīpikām vedamantrārthadīpike vedamantrārthadīpikāḥ
Instrumentalvedamantrārthadīpikayā vedamantrārthadīpikābhyām vedamantrārthadīpikābhiḥ
Dativevedamantrārthadīpikāyai vedamantrārthadīpikābhyām vedamantrārthadīpikābhyaḥ
Ablativevedamantrārthadīpikāyāḥ vedamantrārthadīpikābhyām vedamantrārthadīpikābhyaḥ
Genitivevedamantrārthadīpikāyāḥ vedamantrārthadīpikayoḥ vedamantrārthadīpikānām
Locativevedamantrārthadīpikāyām vedamantrārthadīpikayoḥ vedamantrārthadīpikāsu

Adverb -vedamantrārthadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria