Declension table of ?vedamantra

Deva

MasculineSingularDualPlural
Nominativevedamantraḥ vedamantrau vedamantrāḥ
Vocativevedamantra vedamantrau vedamantrāḥ
Accusativevedamantram vedamantrau vedamantrān
Instrumentalvedamantreṇa vedamantrābhyām vedamantraiḥ vedamantrebhiḥ
Dativevedamantrāya vedamantrābhyām vedamantrebhyaḥ
Ablativevedamantrāt vedamantrābhyām vedamantrebhyaḥ
Genitivevedamantrasya vedamantrayoḥ vedamantrāṇām
Locativevedamantre vedamantrayoḥ vedamantreṣu

Compound vedamantra -

Adverb -vedamantram -vedamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria