Declension table of ?vedamātṛkā

Deva

FeminineSingularDualPlural
Nominativevedamātṛkā vedamātṛke vedamātṛkāḥ
Vocativevedamātṛke vedamātṛke vedamātṛkāḥ
Accusativevedamātṛkām vedamātṛke vedamātṛkāḥ
Instrumentalvedamātṛkayā vedamātṛkābhyām vedamātṛkābhiḥ
Dativevedamātṛkāyai vedamātṛkābhyām vedamātṛkābhyaḥ
Ablativevedamātṛkāyāḥ vedamātṛkābhyām vedamātṛkābhyaḥ
Genitivevedamātṛkāyāḥ vedamātṛkayoḥ vedamātṛkāṇām
Locativevedamātṛkāyām vedamātṛkayoḥ vedamātṛkāsu

Adverb -vedamātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria