Declension table of ?vedamātṛṭīkā

Deva

FeminineSingularDualPlural
Nominativevedamātṛṭīkā vedamātṛṭīke vedamātṛṭīkāḥ
Vocativevedamātṛṭīke vedamātṛṭīke vedamātṛṭīkāḥ
Accusativevedamātṛṭīkām vedamātṛṭīke vedamātṛṭīkāḥ
Instrumentalvedamātṛṭīkayā vedamātṛṭīkābhyām vedamātṛṭīkābhiḥ
Dativevedamātṛṭīkāyai vedamātṛṭīkābhyām vedamātṛṭīkābhyaḥ
Ablativevedamātṛṭīkāyāḥ vedamātṛṭīkābhyām vedamātṛṭīkābhyaḥ
Genitivevedamātṛṭīkāyāḥ vedamātṛṭīkayoḥ vedamātṛṭīkānām
Locativevedamātṛṭīkāyām vedamātṛṭīkayoḥ vedamātṛṭīkāsu

Adverb -vedamātṛṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria