Declension table of ?vedamāli

Deva

MasculineSingularDualPlural
Nominativevedamāliḥ vedamālī vedamālayaḥ
Vocativevedamāle vedamālī vedamālayaḥ
Accusativevedamālim vedamālī vedamālīn
Instrumentalvedamālinā vedamālibhyām vedamālibhiḥ
Dativevedamālaye vedamālibhyām vedamālibhyaḥ
Ablativevedamāleḥ vedamālibhyām vedamālibhyaḥ
Genitivevedamāleḥ vedamālyoḥ vedamālīnām
Locativevedamālau vedamālyoḥ vedamāliṣu

Compound vedamāli -

Adverb -vedamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria