Declension table of ?vedamāhātmya

Deva

NeuterSingularDualPlural
Nominativevedamāhātmyam vedamāhātmye vedamāhātmyāni
Vocativevedamāhātmya vedamāhātmye vedamāhātmyāni
Accusativevedamāhātmyam vedamāhātmye vedamāhātmyāni
Instrumentalvedamāhātmyena vedamāhātmyābhyām vedamāhātmyaiḥ
Dativevedamāhātmyāya vedamāhātmyābhyām vedamāhātmyebhyaḥ
Ablativevedamāhātmyāt vedamāhātmyābhyām vedamāhātmyebhyaḥ
Genitivevedamāhātmyasya vedamāhātmyayoḥ vedamāhātmyānām
Locativevedamāhātmye vedamāhātmyayoḥ vedamāhātmyeṣu

Compound vedamāhātmya -

Adverb -vedamāhātmyam -vedamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria