Declension table of ?vedalakṣaṇasūtravṛtti

Deva

FeminineSingularDualPlural
Nominativevedalakṣaṇasūtravṛttiḥ vedalakṣaṇasūtravṛttī vedalakṣaṇasūtravṛttayaḥ
Vocativevedalakṣaṇasūtravṛtte vedalakṣaṇasūtravṛttī vedalakṣaṇasūtravṛttayaḥ
Accusativevedalakṣaṇasūtravṛttim vedalakṣaṇasūtravṛttī vedalakṣaṇasūtravṛttīḥ
Instrumentalvedalakṣaṇasūtravṛttyā vedalakṣaṇasūtravṛttibhyām vedalakṣaṇasūtravṛttibhiḥ
Dativevedalakṣaṇasūtravṛttyai vedalakṣaṇasūtravṛttaye vedalakṣaṇasūtravṛttibhyām vedalakṣaṇasūtravṛttibhyaḥ
Ablativevedalakṣaṇasūtravṛttyāḥ vedalakṣaṇasūtravṛtteḥ vedalakṣaṇasūtravṛttibhyām vedalakṣaṇasūtravṛttibhyaḥ
Genitivevedalakṣaṇasūtravṛttyāḥ vedalakṣaṇasūtravṛtteḥ vedalakṣaṇasūtravṛttyoḥ vedalakṣaṇasūtravṛttīnām
Locativevedalakṣaṇasūtravṛttyām vedalakṣaṇasūtravṛttau vedalakṣaṇasūtravṛttyoḥ vedalakṣaṇasūtravṛttiṣu

Compound vedalakṣaṇasūtravṛtti -

Adverb -vedalakṣaṇasūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria