Declension table of ?vedakāra

Deva

MasculineSingularDualPlural
Nominativevedakāraḥ vedakārau vedakārāḥ
Vocativevedakāra vedakārau vedakārāḥ
Accusativevedakāram vedakārau vedakārān
Instrumentalvedakāreṇa vedakārābhyām vedakāraiḥ vedakārebhiḥ
Dativevedakārāya vedakārābhyām vedakārebhyaḥ
Ablativevedakārāt vedakārābhyām vedakārebhyaḥ
Genitivevedakārasya vedakārayoḥ vedakārāṇām
Locativevedakāre vedakārayoḥ vedakāreṣu

Compound vedakāra -

Adverb -vedakāram -vedakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria