Declension table of ?vedakā

Deva

FeminineSingularDualPlural
Nominativevedakā vedake vedakāḥ
Vocativevedake vedake vedakāḥ
Accusativevedakām vedake vedakāḥ
Instrumentalvedakayā vedakābhyām vedakābhiḥ
Dativevedakāyai vedakābhyām vedakābhyaḥ
Ablativevedakāyāḥ vedakābhyām vedakābhyaḥ
Genitivevedakāyāḥ vedakayoḥ vedakānām
Locativevedakāyām vedakayoḥ vedakāsu

Adverb -vedakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria