Declension table of ?vedajñā

Deva

FeminineSingularDualPlural
Nominativevedajñā vedajñe vedajñāḥ
Vocativevedajñe vedajñe vedajñāḥ
Accusativevedajñām vedajñe vedajñāḥ
Instrumentalvedajñayā vedajñābhyām vedajñābhiḥ
Dativevedajñāyai vedajñābhyām vedajñābhyaḥ
Ablativevedajñāyāḥ vedajñābhyām vedajñābhyaḥ
Genitivevedajñāyāḥ vedajñayoḥ vedajñānām
Locativevedajñāyām vedajñayoḥ vedajñāsu

Adverb -vedajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria