Declension table of ?vedajña

Deva

NeuterSingularDualPlural
Nominativevedajñam vedajñe vedajñāni
Vocativevedajña vedajñe vedajñāni
Accusativevedajñam vedajñe vedajñāni
Instrumentalvedajñena vedajñābhyām vedajñaiḥ
Dativevedajñāya vedajñābhyām vedajñebhyaḥ
Ablativevedajñāt vedajñābhyām vedajñebhyaḥ
Genitivevedajñasya vedajñayoḥ vedajñānām
Locativevedajñe vedajñayoḥ vedajñeṣu

Compound vedajña -

Adverb -vedajñam -vedajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria