Declension table of ?vedajña

Deva

MasculineSingularDualPlural
Nominativevedajñaḥ vedajñau vedajñāḥ
Vocativevedajña vedajñau vedajñāḥ
Accusativevedajñam vedajñau vedajñān
Instrumentalvedajñena vedajñābhyām vedajñaiḥ vedajñebhiḥ
Dativevedajñāya vedajñābhyām vedajñebhyaḥ
Ablativevedajñāt vedajñābhyām vedajñebhyaḥ
Genitivevedajñasya vedajñayoḥ vedajñānām
Locativevedajñe vedajñayoḥ vedajñeṣu

Compound vedajña -

Adverb -vedajñam -vedajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria