Declension table of ?vedajananī

Deva

FeminineSingularDualPlural
Nominativevedajananī vedajananyau vedajananyaḥ
Vocativevedajanani vedajananyau vedajananyaḥ
Accusativevedajananīm vedajananyau vedajananīḥ
Instrumentalvedajananyā vedajananībhyām vedajananībhiḥ
Dativevedajananyai vedajananībhyām vedajananībhyaḥ
Ablativevedajananyāḥ vedajananībhyām vedajananībhyaḥ
Genitivevedajananyāḥ vedajananyoḥ vedajananīnām
Locativevedajananyām vedajananyoḥ vedajananīṣu

Compound vedajanani - vedajananī -

Adverb -vedajanani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria