Declension table of ?vedahīna

Deva

NeuterSingularDualPlural
Nominativevedahīnam vedahīne vedahīnāni
Vocativevedahīna vedahīne vedahīnāni
Accusativevedahīnam vedahīne vedahīnāni
Instrumentalvedahīnena vedahīnābhyām vedahīnaiḥ
Dativevedahīnāya vedahīnābhyām vedahīnebhyaḥ
Ablativevedahīnāt vedahīnābhyām vedahīnebhyaḥ
Genitivevedahīnasya vedahīnayoḥ vedahīnānām
Locativevedahīne vedahīnayoḥ vedahīneṣu

Compound vedahīna -

Adverb -vedahīnam -vedahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria