Declension table of ?vedaguptā

Deva

FeminineSingularDualPlural
Nominativevedaguptā vedagupte vedaguptāḥ
Vocativevedagupte vedagupte vedaguptāḥ
Accusativevedaguptām vedagupte vedaguptāḥ
Instrumentalvedaguptayā vedaguptābhyām vedaguptābhiḥ
Dativevedaguptāyai vedaguptābhyām vedaguptābhyaḥ
Ablativevedaguptāyāḥ vedaguptābhyām vedaguptābhyaḥ
Genitivevedaguptāyāḥ vedaguptayoḥ vedaguptānām
Locativevedaguptāyām vedaguptayoḥ vedaguptāsu

Adverb -vedaguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria