Declension table of ?vedaghoṣa

Deva

MasculineSingularDualPlural
Nominativevedaghoṣaḥ vedaghoṣau vedaghoṣāḥ
Vocativevedaghoṣa vedaghoṣau vedaghoṣāḥ
Accusativevedaghoṣam vedaghoṣau vedaghoṣān
Instrumentalvedaghoṣeṇa vedaghoṣābhyām vedaghoṣaiḥ vedaghoṣebhiḥ
Dativevedaghoṣāya vedaghoṣābhyām vedaghoṣebhyaḥ
Ablativevedaghoṣāt vedaghoṣābhyām vedaghoṣebhyaḥ
Genitivevedaghoṣasya vedaghoṣayoḥ vedaghoṣāṇām
Locativevedaghoṣe vedaghoṣayoḥ vedaghoṣeṣu

Compound vedaghoṣa -

Adverb -vedaghoṣam -vedaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria