Declension table of ?vedagata

Deva

NeuterSingularDualPlural
Nominativevedagatam vedagate vedagatāni
Vocativevedagata vedagate vedagatāni
Accusativevedagatam vedagate vedagatāni
Instrumentalvedagatena vedagatābhyām vedagataiḥ
Dativevedagatāya vedagatābhyām vedagatebhyaḥ
Ablativevedagatāt vedagatābhyām vedagatebhyaḥ
Genitivevedagatasya vedagatayoḥ vedagatānām
Locativevedagate vedagatayoḥ vedagateṣu

Compound vedagata -

Adverb -vedagatam -vedagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria