Declension table of ?vedagata

Deva

MasculineSingularDualPlural
Nominativevedagataḥ vedagatau vedagatāḥ
Vocativevedagata vedagatau vedagatāḥ
Accusativevedagatam vedagatau vedagatān
Instrumentalvedagatena vedagatābhyām vedagataiḥ vedagatebhiḥ
Dativevedagatāya vedagatābhyām vedagatebhyaḥ
Ablativevedagatāt vedagatābhyām vedagatebhyaḥ
Genitivevedagatasya vedagatayoḥ vedagatānām
Locativevedagate vedagatayoḥ vedagateṣu

Compound vedagata -

Adverb -vedagatam -vedagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria